कृदन्तरूपाणि - उत् + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्चुस्कुन्दयिषणम्
अनीयर्
उच्चुस्कुन्दयिषणीयः - उच्चुस्कुन्दयिषणीया
ण्वुल्
उच्चुस्कुन्दयिषकः - उच्चुस्कुन्दयिषिका
तुमुँन्
उच्चुस्कुन्दयिषितुम्
तव्य
उच्चुस्कुन्दयिषितव्यः - उच्चुस्कुन्दयिषितव्या
तृच्
उच्चुस्कुन्दयिषिता - उच्चुस्कुन्दयिषित्री
ल्यप्
उच्चुस्कुन्दयिष्य
क्तवतुँ
उच्चुस्कुन्दयिषितवान् - उच्चुस्कुन्दयिषितवती
क्त
उच्चुस्कुन्दयिषितः - उच्चुस्कुन्दयिषिता
शतृँ
उच्चुस्कुन्दयिषन् - उच्चुस्कुन्दयिषन्ती
शानच्
उच्चुस्कुन्दयिषमाणः - उच्चुस्कुन्दयिषमाणा
यत्
उच्चुस्कुन्दयिष्यः - उच्चुस्कुन्दयिष्या
अच्
उच्चुस्कुन्दयिषः - उच्चुस्कुन्दयिषा
घञ्
उच्चुस्कुन्दयिषः
उच्चुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः