कृदन्तरूपाणि - अपि + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचुस्कुन्दयिषणम्
अनीयर्
अपिचुस्कुन्दयिषणीयः - अपिचुस्कुन्दयिषणीया
ण्वुल्
अपिचुस्कुन्दयिषकः - अपिचुस्कुन्दयिषिका
तुमुँन्
अपिचुस्कुन्दयिषितुम्
तव्य
अपिचुस्कुन्दयिषितव्यः - अपिचुस्कुन्दयिषितव्या
तृच्
अपिचुस्कुन्दयिषिता - अपिचुस्कुन्दयिषित्री
ल्यप्
अपिचुस्कुन्दयिष्य
क्तवतुँ
अपिचुस्कुन्दयिषितवान् - अपिचुस्कुन्दयिषितवती
क्त
अपिचुस्कुन्दयिषितः - अपिचुस्कुन्दयिषिता
शतृँ
अपिचुस्कुन्दयिषन् - अपिचुस्कुन्दयिषन्ती
शानच्
अपिचुस्कुन्दयिषमाणः - अपिचुस्कुन्दयिषमाणा
यत्
अपिचुस्कुन्दयिष्यः - अपिचुस्कुन्दयिष्या
अच्
अपिचुस्कुन्दयिषः - अपिचुस्कुन्दयिषा
घञ्
अपिचुस्कुन्दयिषः
अपिचुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः