कृदन्तरूपाणि - अधि + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिचुस्कुन्दयिषणम्
अनीयर्
अधिचुस्कुन्दयिषणीयः - अधिचुस्कुन्दयिषणीया
ण्वुल्
अधिचुस्कुन्दयिषकः - अधिचुस्कुन्दयिषिका
तुमुँन्
अधिचुस्कुन्दयिषितुम्
तव्य
अधिचुस्कुन्दयिषितव्यः - अधिचुस्कुन्दयिषितव्या
तृच्
अधिचुस्कुन्दयिषिता - अधिचुस्कुन्दयिषित्री
ल्यप्
अधिचुस्कुन्दयिष्य
क्तवतुँ
अधिचुस्कुन्दयिषितवान् - अधिचुस्कुन्दयिषितवती
क्त
अधिचुस्कुन्दयिषितः - अधिचुस्कुन्दयिषिता
शतृँ
अधिचुस्कुन्दयिषन् - अधिचुस्कुन्दयिषन्ती
शानच्
अधिचुस्कुन्दयिषमाणः - अधिचुस्कुन्दयिषमाणा
यत्
अधिचुस्कुन्दयिष्यः - अधिचुस्कुन्दयिष्या
अच्
अधिचुस्कुन्दयिषः - अधिचुस्कुन्दयिषा
घञ्
अधिचुस्कुन्दयिषः
अधिचुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः