कृदन्तरूपाणि - नि + स्कुन्द् + णिच्+सन् - स्कुदिँ आप्रवणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचुस्कुन्दयिषणम्
अनीयर्
निचुस्कुन्दयिषणीयः - निचुस्कुन्दयिषणीया
ण्वुल्
निचुस्कुन्दयिषकः - निचुस्कुन्दयिषिका
तुमुँन्
निचुस्कुन्दयिषितुम्
तव्य
निचुस्कुन्दयिषितव्यः - निचुस्कुन्दयिषितव्या
तृच्
निचुस्कुन्दयिषिता - निचुस्कुन्दयिषित्री
ल्यप्
निचुस्कुन्दयिष्य
क्तवतुँ
निचुस्कुन्दयिषितवान् - निचुस्कुन्दयिषितवती
क्त
निचुस्कुन्दयिषितः - निचुस्कुन्दयिषिता
शतृँ
निचुस्कुन्दयिषन् - निचुस्कुन्दयिषन्ती
शानच्
निचुस्कुन्दयिषमाणः - निचुस्कुन्दयिषमाणा
यत्
निचुस्कुन्दयिष्यः - निचुस्कुन्दयिष्या
अच्
निचुस्कुन्दयिषः - निचुस्कुन्दयिषा
घञ्
निचुस्कुन्दयिषः
निचुस्कुन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः