कृदन्तरूपाणि - प्र + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रणुवनम्
अनीयर्
प्रणुवनीयः - प्रणुवनीया
ण्वुल्
प्रणावकः - प्रणाविका
तुमुँन्
प्रणुवितुम्
तव्य
प्रणुवितव्यः - प्रणुवितव्या
तृच्
प्रणुविता - प्रणुवित्री
ल्यप्
प्रणूय
क्तवतुँ
प्रणूतवान् - प्रणूतवती
क्त
प्रणूतः - प्रणूता
शतृँ
प्रणुवन् - प्रणुवन्ती / प्रणुवती
यत्
प्रणूयः - प्रणूया
ण्यत्
प्रणाव्यः - प्रणाव्या
अच्
प्रणुवः - प्रणुवा
अप्
प्रणुवः
क्तिन्
प्रणूतिः


सनादि प्रत्ययाः

उपसर्गाः