कृदन्तरूपाणि - परि + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिणुवनम्
अनीयर्
परिणुवनीयः - परिणुवनीया
ण्वुल्
परिणावकः - परिणाविका
तुमुँन्
परिणुवितुम्
तव्य
परिणुवितव्यः - परिणुवितव्या
तृच्
परिणुविता - परिणुवित्री
ल्यप्
परिणूय
क्तवतुँ
परिणूतवान् - परिणूतवती
क्त
परिणूतः - परिणूता
शतृँ
परिणुवन् - परिणुवन्ती / परिणुवती
यत्
परिणूयः - परिणूया
ण्यत्
परिणाव्यः - परिणाव्या
अच्
परिणुवः - परिणुवा
अप्
परिणुवः
क्तिन्
परिणूतिः


सनादि प्रत्ययाः

उपसर्गाः