कृदन्तरूपाणि - सम् + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नुवनम् / संनुवनम्
अनीयर्
सन्नुवनीयः / संनुवनीयः - सन्नुवनीया / संनुवनीया
ण्वुल्
सन्नावकः / संनावकः - सन्नाविका / संनाविका
तुमुँन्
सन्नुवितुम् / संनुवितुम्
तव्य
सन्नुवितव्यः / संनुवितव्यः - सन्नुवितव्या / संनुवितव्या
तृच्
सन्नुविता / संनुविता - सन्नुवित्री / संनुवित्री
ल्यप्
सन्नूय / संनूय
क्तवतुँ
सन्नूतवान् / संनूतवान् - सन्नूतवती / संनूतवती
क्त
सन्नूतः / संनूतः - सन्नूता / संनूता
शतृँ
सन्नुवन् / संनुवन् - सन्नुवन्ती / सन्नुवती / संनुवन्ती / संनुवती
यत्
सन्नूयः / संनूयः - सन्नूया / संनूया
ण्यत्
सन्नाव्यः / संनाव्यः - सन्नाव्या / संनाव्या
अच्
सन्नुवः / संनुवः - सन्नुवा - संनुवा
अप्
सन्नुवः / संनुवः
क्तिन्
सन्नूतिः / संनूतिः


सनादि प्रत्ययाः

उपसर्गाः