कृदन्तरूपाणि - अभि + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनुवनम्
अनीयर्
अभिनुवनीयः - अभिनुवनीया
ण्वुल्
अभिनावकः - अभिनाविका
तुमुँन्
अभिनुवितुम्
तव्य
अभिनुवितव्यः - अभिनुवितव्या
तृच्
अभिनुविता - अभिनुवित्री
ल्यप्
अभिनूय
क्तवतुँ
अभिनूतवान् - अभिनूतवती
क्त
अभिनूतः - अभिनूता
शतृँ
अभिनुवन् - अभिनुवन्ती / अभिनुवती
यत्
अभिनूयः - अभिनूया
ण्यत्
अभिनाव्यः - अभिनाव्या
अच्
अभिनुवः - अभिनुवा
अप्
अभिनुवः
क्तिन्
अभिनूतिः


सनादि प्रत्ययाः

उपसर्गाः