कृदन्तरूपाणि - प्रति + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनुवनम्
अनीयर्
प्रतिनुवनीयः - प्रतिनुवनीया
ण्वुल्
प्रतिनावकः - प्रतिनाविका
तुमुँन्
प्रतिनुवितुम्
तव्य
प्रतिनुवितव्यः - प्रतिनुवितव्या
तृच्
प्रतिनुविता - प्रतिनुवित्री
ल्यप्
प्रतिनूय
क्तवतुँ
प्रतिनूतवान् - प्रतिनूतवती
क्त
प्रतिनूतः - प्रतिनूता
शतृँ
प्रतिनुवन् - प्रतिनुवन्ती / प्रतिनुवती
यत्
प्रतिनूयः - प्रतिनूया
ण्यत्
प्रतिनाव्यः - प्रतिनाव्या
अच्
प्रतिनुवः - प्रतिनुवा
अप्
प्रतिनुवः
क्तिन्
प्रतिनूतिः


सनादि प्रत्ययाः

उपसर्गाः