कृदन्तरूपाणि - दुर् + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नुवनम्
अनीयर्
दुर्नुवनीयः - दुर्नुवनीया
ण्वुल्
दुर्नावकः - दुर्नाविका
तुमुँन्
दुर्नुवितुम्
तव्य
दुर्नुवितव्यः - दुर्नुवितव्या
तृच्
दुर्नुविता - दुर्नुवित्री
ल्यप्
दुर्नूय
क्तवतुँ
दुर्नूतवान् - दुर्नूतवती
क्त
दुर्नूतः - दुर्नूता
शतृँ
दुर्नुवन् - दुर्नुवन्ती / दुर्नुवती
यत्
दुर्नूयः - दुर्नूया
ण्यत्
दुर्नाव्यः - दुर्नाव्या
अच्
दुर्नुवः - दुर्नुवा
अप्
दुर्नुवः
क्तिन्
दुर्नूतिः


सनादि प्रत्ययाः

उपसर्गाः