कृदन्तरूपाणि - परा + नू - णू स्तुतौ - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराणुवनम्
अनीयर्
पराणुवनीयः - पराणुवनीया
ण्वुल्
पराणावकः - पराणाविका
तुमुँन्
पराणुवितुम्
तव्य
पराणुवितव्यः - पराणुवितव्या
तृच्
पराणुविता - पराणुवित्री
ल्यप्
पराणूय
क्तवतुँ
पराणूतवान् - पराणूतवती
क्त
पराणूतः - पराणूता
शतृँ
पराणुवन् - पराणुवन्ती / पराणुवती
यत्
पराणूयः - पराणूया
ण्यत्
पराणाव्यः - पराणाव्या
अच्
पराणुवः - पराणुवा
अप्
पराणुवः
क्तिन्
पराणूतिः


सनादि प्रत्ययाः

उपसर्गाः