कृदन्तरूपाणि - प्रति + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिभ्रणनम्
अनीयर्
प्रतिभ्रणनीयः - प्रतिभ्रणनीया
ण्वुल्
प्रतिभ्राणकः - प्रतिभ्राणिका
तुमुँन्
प्रतिभ्रणितुम्
तव्य
प्रतिभ्रणितव्यः - प्रतिभ्रणितव्या
तृच्
प्रतिभ्रणिता - प्रतिभ्रणित्री
ल्यप्
प्रतिभ्रण्य
क्तवतुँ
प्रतिभ्रणितवान् - प्रतिभ्रणितवती
क्त
प्रतिभ्रणितः - प्रतिभ्रणिता
शतृँ
प्रतिभ्रणन् - प्रतिभ्रणन्ती
ण्यत्
प्रतिभ्राण्यः - प्रतिभ्राण्या
अच्
प्रतिभ्रणः - प्रतिभ्रणा
घञ्
प्रतिभ्राणः
क्तिन्
प्रतिभ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः