कृदन्तरूपाणि - निर् + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्भ्रणनम्
अनीयर्
निर्भ्रणनीयः - निर्भ्रणनीया
ण्वुल्
निर्भ्राणकः - निर्भ्राणिका
तुमुँन्
निर्भ्रणितुम्
तव्य
निर्भ्रणितव्यः - निर्भ्रणितव्या
तृच्
निर्भ्रणिता - निर्भ्रणित्री
ल्यप्
निर्भ्रण्य
क्तवतुँ
निर्भ्रणितवान् - निर्भ्रणितवती
क्त
निर्भ्रणितः - निर्भ्रणिता
शतृँ
निर्भ्रणन् - निर्भ्रणन्ती
ण्यत्
निर्भ्राण्यः - निर्भ्राण्या
अच्
निर्भ्रणः - निर्भ्रणा
घञ्
निर्भ्राणः
क्तिन्
निर्भ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः