कृदन्तरूपाणि - अधि + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिभ्रणनम्
अनीयर्
अधिभ्रणनीयः - अधिभ्रणनीया
ण्वुल्
अधिभ्राणकः - अधिभ्राणिका
तुमुँन्
अधिभ्रणितुम्
तव्य
अधिभ्रणितव्यः - अधिभ्रणितव्या
तृच्
अधिभ्रणिता - अधिभ्रणित्री
ल्यप्
अधिभ्रण्य
क्तवतुँ
अधिभ्रणितवान् - अधिभ्रणितवती
क्त
अधिभ्रणितः - अधिभ्रणिता
शतृँ
अधिभ्रणन् - अधिभ्रणन्ती
ण्यत्
अधिभ्राण्यः - अधिभ्राण्या
अच्
अधिभ्रणः - अधिभ्रणा
घञ्
अधिभ्राणः
क्तिन्
अधिभ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः