कृदन्तरूपाणि - अनु + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुभ्रणनम्
अनीयर्
अनुभ्रणनीयः - अनुभ्रणनीया
ण्वुल्
अनुभ्राणकः - अनुभ्राणिका
तुमुँन्
अनुभ्रणितुम्
तव्य
अनुभ्रणितव्यः - अनुभ्रणितव्या
तृच्
अनुभ्रणिता - अनुभ्रणित्री
ल्यप्
अनुभ्रण्य
क्तवतुँ
अनुभ्रणितवान् - अनुभ्रणितवती
क्त
अनुभ्रणितः - अनुभ्रणिता
शतृँ
अनुभ्रणन् - अनुभ्रणन्ती
ण्यत्
अनुभ्राण्यः - अनुभ्राण्या
अच्
अनुभ्रणः - अनुभ्रणा
घञ्
अनुभ्राणः
क्तिन्
अनुभ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः