कृदन्तरूपाणि - अभि + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिभ्रणनम्
अनीयर्
अभिभ्रणनीयः - अभिभ्रणनीया
ण्वुल्
अभिभ्राणकः - अभिभ्राणिका
तुमुँन्
अभिभ्रणितुम्
तव्य
अभिभ्रणितव्यः - अभिभ्रणितव्या
तृच्
अभिभ्रणिता - अभिभ्रणित्री
ल्यप्
अभिभ्रण्य
क्तवतुँ
अभिभ्रणितवान् - अभिभ्रणितवती
क्त
अभिभ्रणितः - अभिभ्रणिता
शतृँ
अभिभ्रणन् - अभिभ्रणन्ती
ण्यत्
अभिभ्राण्यः - अभिभ्राण्या
अच्
अभिभ्रणः - अभिभ्रणा
घञ्
अभिभ्राणः
क्तिन्
अभिभ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः