कृदन्तरूपाणि - अप + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपभ्रणनम्
अनीयर्
अपभ्रणनीयः - अपभ्रणनीया
ण्वुल्
अपभ्राणकः - अपभ्राणिका
तुमुँन्
अपभ्रणितुम्
तव्य
अपभ्रणितव्यः - अपभ्रणितव्या
तृच्
अपभ्रणिता - अपभ्रणित्री
ल्यप्
अपभ्रण्य
क्तवतुँ
अपभ्रणितवान् - अपभ्रणितवती
क्त
अपभ्रणितः - अपभ्रणिता
शतृँ
अपभ्रणन् - अपभ्रणन्ती
ण्यत्
अपभ्राण्यः - अपभ्राण्या
अच्
अपभ्रणः - अपभ्रणा
घञ्
अपभ्राणः
क्तिन्
अपभ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः