कृदन्तरूपाणि - उत् + भ्रण् - भ्रणँ शब्दार्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्भ्रणनम्
अनीयर्
उद्भ्रणनीयः - उद्भ्रणनीया
ण्वुल्
उद्भ्राणकः - उद्भ्राणिका
तुमुँन्
उद्भ्रणितुम्
तव्य
उद्भ्रणितव्यः - उद्भ्रणितव्या
तृच्
उद्भ्रणिता - उद्भ्रणित्री
ल्यप्
उद्भ्रण्य
क्तवतुँ
उद्भ्रणितवान् - उद्भ्रणितवती
क्त
उद्भ्रणितः - उद्भ्रणिता
शतृँ
उद्भ्रणन् - उद्भ्रणन्ती
ण्यत्
उद्भ्राण्यः - उद्भ्राण्या
अच्
उद्भ्रणः - उद्भ्रणा
घञ्
उद्भ्राणः
क्तिन्
उद्भ्रणितिः


सनादि प्रत्ययाः

उपसर्गाः