कृदन्तरूपाणि - प्रति + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकल्पनम्
अनीयर्
प्रतिकल्पनीयः - प्रतिकल्पनीया
ण्वुल्
प्रतिकल्पकः - प्रतिकल्पिका
तुमुँन्
प्रतिकल्पितुम् / प्रतिकल्प्तुम्
तव्य
प्रतिकल्पितव्यः / प्रतिकल्प्तव्यः - प्रतिकल्पितव्या / प्रतिकल्प्तव्या
तृच्
प्रतिकल्पिता / प्रतिकल्प्ता - प्रतिकल्पित्री / प्रतिकल्प्त्री
ल्यप्
प्रतिकॢप्य
क्तवतुँ
प्रतिकॢप्तवान् - प्रतिकॢप्तवती
क्त
प्रतिकॢप्तः - प्रतिकॢप्ता
शानच्
प्रतिकल्पमानः - प्रतिकल्पमाना
ण्यत्
प्रतिकल्प्यः - प्रतिकल्प्या
घञ्
प्रतिकल्पः
प्रतिकॢपः - प्रतिकॢपा
क्तिन्
प्रतिकॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः