कृदन्तरूपाणि - दुस् + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्कल्पनम्
अनीयर्
दुष्कल्पनीयः - दुष्कल्पनीया
ण्वुल्
दुष्कल्पकः - दुष्कल्पिका
तुमुँन्
दुष्कल्पितुम् / दुष्कल्प्तुम्
तव्य
दुष्कल्पितव्यः / दुष्कल्प्तव्यः - दुष्कल्पितव्या / दुष्कल्प्तव्या
तृच्
दुष्कल्पिता / दुष्कल्प्ता - दुष्कल्पित्री / दुष्कल्प्त्री
ल्यप्
दुष्कॢप्य
क्तवतुँ
दुष्कॢप्तवान् - दुष्कॢप्तवती
क्त
दुष्कॢप्तः - दुष्कॢप्ता
शानच्
दुष्कल्पमानः - दुष्कल्पमाना
ण्यत्
दुष्कल्प्यः - दुष्कल्प्या
घञ्
दुष्कल्पः
दुष्कॢपः - दुष्कॢपा
क्तिन्
दुष्कॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः