कृदन्तरूपाणि - परा + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकल्पनम्
अनीयर्
पराकल्पनीयः - पराकल्पनीया
ण्वुल्
पराकल्पकः - पराकल्पिका
तुमुँन्
पराकल्पितुम् / पराकल्प्तुम्
तव्य
पराकल्पितव्यः / पराकल्प्तव्यः - पराकल्पितव्या / पराकल्प्तव्या
तृच्
पराकल्पिता / पराकल्प्ता - पराकल्पित्री / पराकल्प्त्री
ल्यप्
पराकॢप्य
क्तवतुँ
पराकॢप्तवान् - पराकॢप्तवती
क्त
पराकॢप्तः - पराकॢप्ता
शानच्
पराकल्पमानः - पराकल्पमाना
ण्यत्
पराकल्प्यः - पराकल्प्या
घञ्
पराकल्पः
पराकॢपः - पराकॢपा
क्तिन्
पराकॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः