कृदन्तरूपाणि - निस् + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कल्पनम्
अनीयर्
निष्कल्पनीयः - निष्कल्पनीया
ण्वुल्
निष्कल्पकः - निष्कल्पिका
तुमुँन्
निष्कल्पितुम् / निष्कल्प्तुम्
तव्य
निष्कल्पितव्यः / निष्कल्प्तव्यः - निष्कल्पितव्या / निष्कल्प्तव्या
तृच्
निष्कल्पिता / निष्कल्प्ता - निष्कल्पित्री / निष्कल्प्त्री
ल्यप्
निष्कॢप्य
क्तवतुँ
निष्कॢप्तवान् - निष्कॢप्तवती
क्त
निष्कॢप्तः - निष्कॢप्ता
शानच्
निष्कल्पमानः - निष्कल्पमाना
ण्यत्
निष्कल्प्यः - निष्कल्प्या
घञ्
निष्कल्पः
निष्कॢपः - निष्कॢपा
क्तिन्
निष्कॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः