कृदन्तरूपाणि - नि + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निकल्पनम्
अनीयर्
निकल्पनीयः - निकल्पनीया
ण्वुल्
निकल्पकः - निकल्पिका
तुमुँन्
निकल्पितुम् / निकल्प्तुम्
तव्य
निकल्पितव्यः / निकल्प्तव्यः - निकल्पितव्या / निकल्प्तव्या
तृच्
निकल्पिता / निकल्प्ता - निकल्पित्री / निकल्प्त्री
ल्यप्
निकॢप्य
क्तवतुँ
निकॢप्तवान् - निकॢप्तवती
क्त
निकॢप्तः - निकॢप्ता
शानच्
निकल्पमानः - निकल्पमाना
ण्यत्
निकल्प्यः - निकल्प्या
घञ्
निकल्पः
निकॢपः - निकॢपा
क्तिन्
निकॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः