कृदन्तरूपाणि - सम् + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्कल्पनम् / संकल्पनम्
अनीयर्
सङ्कल्पनीयः / संकल्पनीयः - सङ्कल्पनीया / संकल्पनीया
ण्वुल्
सङ्कल्पकः / संकल्पकः - सङ्कल्पिका / संकल्पिका
तुमुँन्
सङ्कल्पितुम् / संकल्पितुम् / सङ्कल्प्तुम् / संकल्प्तुम्
तव्य
सङ्कल्पितव्यः / संकल्पितव्यः / सङ्कल्प्तव्यः / संकल्प्तव्यः - सङ्कल्पितव्या / संकल्पितव्या / सङ्कल्प्तव्या / संकल्प्तव्या
तृच्
सङ्कल्पिता / संकल्पिता / सङ्कल्प्ता / संकल्प्ता - सङ्कल्पित्री / संकल्पित्री / सङ्कल्प्त्री / संकल्प्त्री
ल्यप्
सङ्कॢप्य / संकॢप्य
क्तवतुँ
सङ्कॢप्तवान् / संकॢप्तवान् - सङ्कॢप्तवती / संकॢप्तवती
क्त
सङ्कॢप्तः / संकॢप्तः - सङ्कॢप्ता / संकॢप्ता
शानच्
सङ्कल्पमानः / संकल्पमानः - सङ्कल्पमाना / संकल्पमाना
ण्यत्
सङ्कल्प्यः / संकल्प्यः - सङ्कल्प्या / संकल्प्या
घञ्
सङ्कल्पः / संकल्पः
सङ्कॢपः / संकॢपः - सङ्कॢपा / संकॢपा
क्तिन्
सङ्कॢप्तिः / संकॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः