कृदन्तरूपाणि - सम् + अनु + कृप् - कृपूँ सामर्थ्ये - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
समनुकल्पनम्
अनीयर्
समनुकल्पनीयः - समनुकल्पनीया
ण्वुल्
समनुकल्पकः - समनुकल्पिका
तुमुँन्
समनुकल्पितुम् / समनुकल्प्तुम्
तव्य
समनुकल्पितव्यः / समनुकल्प्तव्यः - समनुकल्पितव्या / समनुकल्प्तव्या
तृच्
समनुकल्पिता / समनुकल्प्ता - समनुकल्पित्री / समनुकल्प्त्री
ल्यप्
समनुकॢप्य
क्तवतुँ
समनुकॢप्तवान् - समनुकॢप्तवती
क्त
समनुकॢप्तः - समनुकॢप्ता
शानच्
समनुकल्पमानः - समनुकल्पमाना
ण्यत्
समनुकल्प्यः - समनुकल्प्या
घञ्
समनुकल्पः
समनुकॢपः - समनुकॢपा
क्तिन्
समनुकॢप्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः