कृदन्तरूपाणि - परि + विज् + सन् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविविक्षणम्
अनीयर्
परिविविक्षणीयः - परिविविक्षणीया
ण्वुल्
परिविविक्षकः - परिविविक्षिका
तुमुँन्
परिविविक्षितुम्
तव्य
परिविविक्षितव्यः - परिविविक्षितव्या
तृच्
परिविविक्षिता - परिविविक्षित्री
ल्यप्
परिविविक्ष्य
क्तवतुँ
परिविविक्षितवान् - परिविविक्षितवती
क्त
परिविविक्षितः - परिविविक्षिता
शतृँ
परिविविक्षत् / परिविविक्षद् - परिविविक्षन्ती
शानच्
परिविविक्षमाणः - परिविविक्षमाणा
यत्
परिविविक्ष्यः - परिविविक्ष्या
अच्
परिविविक्षः - परिविविक्षा
घञ्
परिविविक्षः
परिविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः