कृदन्तरूपाणि - परि + विज् + सन् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिविविजिषणम् / परिविवेजिषणम्
अनीयर्
परिविविजिषणीयः / परिविवेजिषणीयः - परिविविजिषणीया / परिविवेजिषणीया
ण्वुल्
परिविविजिषकः / परिविवेजिषकः - परिविविजिषिका / परिविवेजिषिका
तुमुँन्
परिविविजिषितुम् / परिविवेजिषितुम्
तव्य
परिविविजिषितव्यः / परिविवेजिषितव्यः - परिविविजिषितव्या / परिविवेजिषितव्या
तृच्
परिविविजिषिता / परिविवेजिषिता - परिविविजिषित्री / परिविवेजिषित्री
ल्यप्
परिविविजिष्य / परिविवेजिष्य
क्तवतुँ
परिविविजिषितवान् / परिविवेजिषितवान् - परिविविजिषितवती / परिविवेजिषितवती
क्त
परिविविजिषितः / परिविवेजिषितः - परिविविजिषिता / परिविवेजिषिता
शतृँ
परिविविजिषन् / परिविवेजिषन् - परिविविजिषन्ती / परिविवेजिषन्ती
यत्
परिविविजिष्यः / परिविवेजिष्यः - परिविविजिष्या / परिविवेजिष्या
अच्
परिविविजिषः / परिविवेजिषः - परिविविजिषा - परिविवेजिषा
घञ्
परिविविजिषः / परिविवेजिषः
परिविविजिषा / परिविवेजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः