कृदन्तरूपाणि - विज् + सन् - ओँविजीँ भयचलनयोः - रुधादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विविजिषणम् / विवेजिषणम्
अनीयर्
विविजिषणीयः / विवेजिषणीयः - विविजिषणीया / विवेजिषणीया
ण्वुल्
विविजिषकः / विवेजिषकः - विविजिषिका / विवेजिषिका
तुमुँन्
विविजिषितुम् / विवेजिषितुम्
तव्य
विविजिषितव्यः / विवेजिषितव्यः - विविजिषितव्या / विवेजिषितव्या
तृच्
विविजिषिता / विवेजिषिता - विविजिषित्री / विवेजिषित्री
क्त्वा
विविजिषित्वा / विवेजिषित्वा
क्तवतुँ
विविजिषितवान् / विवेजिषितवान् - विविजिषितवती / विवेजिषितवती
क्त
विविजिषितः / विवेजिषितः - विविजिषिता / विवेजिषिता
शतृँ
विविजिषन् / विवेजिषन् - विविजिषन्ती / विवेजिषन्ती
यत्
विविजिष्यः / विवेजिष्यः - विविजिष्या / विवेजिष्या
अच्
विविजिषः / विवेजिषः - विविजिषा - विवेजिषा
घञ्
विविजिषः / विवेजिषः
विविजिषा / विवेजिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः