कृदन्तरूपाणि - निर् + विज् + सन् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्विविक्षणम्
अनीयर्
निर्विविक्षणीयः - निर्विविक्षणीया
ण्वुल्
निर्विविक्षकः - निर्विविक्षिका
तुमुँन्
निर्विविक्षितुम्
तव्य
निर्विविक्षितव्यः - निर्विविक्षितव्या
तृच्
निर्विविक्षिता - निर्विविक्षित्री
ल्यप्
निर्विविक्ष्य
क्तवतुँ
निर्विविक्षितवान् - निर्विविक्षितवती
क्त
निर्विविक्षितः - निर्विविक्षिता
शतृँ
निर्विविक्षत् / निर्विविक्षद् - निर्विविक्षन्ती
शानच्
निर्विविक्षमाणः - निर्विविक्षमाणा
यत्
निर्विविक्ष्यः - निर्विविक्ष्या
अच्
निर्विविक्षः - निर्विविक्षा
घञ्
निर्विविक्षः
निर्विविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः