कृदन्तरूपाणि - अव + विज् + सन् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवविविक्षणम्
अनीयर्
अवविविक्षणीयः - अवविविक्षणीया
ण्वुल्
अवविविक्षकः - अवविविक्षिका
तुमुँन्
अवविविक्षितुम्
तव्य
अवविविक्षितव्यः - अवविविक्षितव्या
तृच्
अवविविक्षिता - अवविविक्षित्री
ल्यप्
अवविविक्ष्य
क्तवतुँ
अवविविक्षितवान् - अवविविक्षितवती
क्त
अवविविक्षितः - अवविविक्षिता
शतृँ
अवविविक्षत् / अवविविक्षद् - अवविविक्षन्ती
शानच्
अवविविक्षमाणः - अवविविक्षमाणा
यत्
अवविविक्ष्यः - अवविविक्ष्या
अच्
अवविविक्षः - अवविविक्षा
घञ्
अवविविक्षः
अवविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः