कृदन्तरूपाणि - अनु + विज् + सन् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविविक्षणम्
अनीयर्
अनुविविक्षणीयः - अनुविविक्षणीया
ण्वुल्
अनुविविक्षकः - अनुविविक्षिका
तुमुँन्
अनुविविक्षितुम्
तव्य
अनुविविक्षितव्यः - अनुविविक्षितव्या
तृच्
अनुविविक्षिता - अनुविविक्षित्री
ल्यप्
अनुविविक्ष्य
क्तवतुँ
अनुविविक्षितवान् - अनुविविक्षितवती
क्त
अनुविविक्षितः - अनुविविक्षिता
शतृँ
अनुविविक्षत् / अनुविविक्षद् - अनुविविक्षन्ती
शानच्
अनुविविक्षमाणः - अनुविविक्षमाणा
यत्
अनुविविक्ष्यः - अनुविविक्ष्या
अच्
अनुविविक्षः - अनुविविक्षा
घञ्
अनुविविक्षः
अनुविविक्षा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः