कृदन्तरूपाणि - अनु + विज् + णिच् - विजिँर् पृथग्भावे - जुहोत्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुवेजनम्
अनीयर्
अनुवेजनीयः - अनुवेजनीया
ण्वुल्
अनुवेजकः - अनुवेजिका
तुमुँन्
अनुवेजयितुम्
तव्य
अनुवेजयितव्यः - अनुवेजयितव्या
तृच्
अनुवेजयिता - अनुवेजयित्री
ल्यप्
अनुवेज्य
क्तवतुँ
अनुवेजितवान् - अनुवेजितवती
क्त
अनुवेजितः - अनुवेजिता
शतृँ
अनुवेजयत् / अनुवेजयद् - अनुवेजयन्ती
शानच्
अनुवेजयमानः - अनुवेजयमाना
यत्
अनुवेज्यः - अनुवेज्या
अच्
अनुवेजः - अनुवेजा
युच्
अनुवेजना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः