कृदन्तरूपाणि - परि + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिनाधनम्
अनीयर्
परिनाधनीयः - परिनाधनीया
ण्वुल्
परिनाधकः - परिनाधिका
तुमुँन्
परिनाधितुम्
तव्य
परिनाधितव्यः - परिनाधितव्या
तृच्
परिनाधिता - परिनाधित्री
ल्यप्
परिनाध्य
क्तवतुँ
परिनाधितवान् - परिनाधितवती
क्त
परिनाधितः - परिनाधिता
शानच्
परिनाधमानः - परिनाधमाना
ण्यत्
परिनाध्यः - परिनाध्या
अच्
परिनाधः - परिनाधा
घञ्
परिनाधः
परिनाधा


सनादि प्रत्ययाः

उपसर्गाः