कृदन्तरूपाणि - अव + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवनाधनम्
अनीयर्
अवनाधनीयः - अवनाधनीया
ण्वुल्
अवनाधकः - अवनाधिका
तुमुँन्
अवनाधितुम्
तव्य
अवनाधितव्यः - अवनाधितव्या
तृच्
अवनाधिता - अवनाधित्री
ल्यप्
अवनाध्य
क्तवतुँ
अवनाधितवान् - अवनाधितवती
क्त
अवनाधितः - अवनाधिता
शानच्
अवनाधमानः - अवनाधमाना
ण्यत्
अवनाध्यः - अवनाध्या
अच्
अवनाधः - अवनाधा
घञ्
अवनाधः
अवनाधा


सनादि प्रत्ययाः

उपसर्गाः