कृदन्तरूपाणि - आङ् + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनाधनम्
अनीयर्
आनाधनीयः - आनाधनीया
ण्वुल्
आनाधकः - आनाधिका
तुमुँन्
आनाधितुम्
तव्य
आनाधितव्यः - आनाधितव्या
तृच्
आनाधिता - आनाधित्री
ल्यप्
आनाध्य
क्तवतुँ
आनाधितवान् - आनाधितवती
क्त
आनाधितः - आनाधिता
शानच्
आनाधमानः - आनाधमाना
ण्यत्
आनाध्यः - आनाध्या
अच्
आनाधः - आनाधा
घञ्
आनाधः
आनाधा


सनादि प्रत्ययाः

उपसर्गाः