कृदन्तरूपाणि - निर् + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्नाधनम्
अनीयर्
निर्नाधनीयः - निर्नाधनीया
ण्वुल्
निर्नाधकः - निर्नाधिका
तुमुँन्
निर्नाधितुम्
तव्य
निर्नाधितव्यः - निर्नाधितव्या
तृच्
निर्नाधिता - निर्नाधित्री
ल्यप्
निर्नाध्य
क्तवतुँ
निर्नाधितवान् - निर्नाधितवती
क्त
निर्नाधितः - निर्नाधिता
शानच्
निर्नाधमानः - निर्नाधमाना
ण्यत्
निर्नाध्यः - निर्नाध्या
अच्
निर्नाधः - निर्नाधा
घञ्
निर्नाधः
निर्नाधा


सनादि प्रत्ययाः

उपसर्गाः