कृदन्तरूपाणि - उत् + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्नाधनम् / उद्नाधनम्
अनीयर्
उन्नाधनीयः / उद्नाधनीयः - उन्नाधनीया / उद्नाधनीया
ण्वुल्
उन्नाधकः / उद्नाधकः - उन्नाधिका / उद्नाधिका
तुमुँन्
उन्नाधितुम् / उद्नाधितुम्
तव्य
उन्नाधितव्यः / उद्नाधितव्यः - उन्नाधितव्या / उद्नाधितव्या
तृच्
उन्नाधिता / उद्नाधिता - उन्नाधित्री / उद्नाधित्री
ल्यप्
उन्नाध्य / उद्नाध्य
क्तवतुँ
उन्नाधितवान् / उद्नाधितवान् - उन्नाधितवती / उद्नाधितवती
क्त
उन्नाधितः / उद्नाधितः - उन्नाधिता / उद्नाधिता
शानच्
उन्नाधमानः / उद्नाधमानः - उन्नाधमाना / उद्नाधमाना
ण्यत्
उन्नाध्यः / उद्नाध्यः - उन्नाध्या / उद्नाध्या
अच्
उन्नाधः / उद्नाधः - उन्नाधा - उद्नाधा
घञ्
उन्नाधः / उद्नाधः
उन्नाधा / उद्नाधा


सनादि प्रत्ययाः

उपसर्गाः