कृदन्तरूपाणि - प्र + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रनाधनम्
अनीयर्
प्रनाधनीयः - प्रनाधनीया
ण्वुल्
प्रनाधकः - प्रनाधिका
तुमुँन्
प्रनाधितुम्
तव्य
प्रनाधितव्यः - प्रनाधितव्या
तृच्
प्रनाधिता - प्रनाधित्री
ल्यप्
प्रनाध्य
क्तवतुँ
प्रनाधितवान् - प्रनाधितवती
क्त
प्रनाधितः - प्रनाधिता
शानच्
प्रनाधमानः - प्रनाधमाना
ण्यत्
प्रनाध्यः - प्रनाध्या
अच्
प्रनाधः - प्रनाधा
घञ्
प्रनाधः
प्रनाधा


सनादि प्रत्ययाः

उपसर्गाः