कृदन्तरूपाणि - अभि + नाध् - नाधृँ याच्ञोपतापैश्वर्याशीष्षु - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनाधनम्
अनीयर्
अभिनाधनीयः - अभिनाधनीया
ण्वुल्
अभिनाधकः - अभिनाधिका
तुमुँन्
अभिनाधितुम्
तव्य
अभिनाधितव्यः - अभिनाधितव्या
तृच्
अभिनाधिता - अभिनाधित्री
ल्यप्
अभिनाध्य
क्तवतुँ
अभिनाधितवान् - अभिनाधितवती
क्त
अभिनाधितः - अभिनाधिता
शानच्
अभिनाधमानः - अभिनाधमाना
ण्यत्
अभिनाध्यः - अभिनाध्या
अच्
अभिनाधः - अभिनाधा
घञ्
अभिनाधः
अभिनाधा


सनादि प्रत्ययाः

उपसर्गाः