कृदन्तरूपाणि - परा + ली + णिच् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालीननम् / परालापनम् / परालायनम्
अनीयर्
परालीननीयः / परालापनीयः / परालायनीयः - परालीननीया / परालापनीया / परालायनीया
ण्वुल्
परालीनकः / परालापकः / परालायकः - परालीनिका / परालापिका / परालायिका
तुमुँन्
परालीनयितुम् / परालापयितुम् / परालाययितुम्
तव्य
परालीनयितव्यः / परालापयितव्यः / परालाययितव्यः - परालीनयितव्या / परालापयितव्या / परालाययितव्या
तृच्
परालीनयिता / परालापयिता / परालाययिता - परालीनयित्री / परालापयित्री / परालाययित्री
ल्यप्
परालीन्य / परालाप्य / परालाय्य
क्तवतुँ
परालीनितवान् / परालापितवान् / परालायितवान् - परालीनितवती / परालापितवती / परालायितवती
क्त
परालीनितः / परालापितः / परालायितः - परालीनिता / परालापिता / परालायिता
शतृँ
परालीनयन् / परालापयन् / परालाययन् - परालीनयन्ती / परालापयन्ती / परालाययन्ती
शानच्
परालीनयमानः / परालापयमानः / परालाययमानः - परालीनयमाना / परालापयमाना / परालाययमाना
यत्
परालीन्यः / परालाप्यः / परालाय्यः - परालीन्या / परालाप्या / परालाय्या
अच्
परालीनः / परालापः / परालायः - परालीना - परालापा - परालाया
युच्
परालीनना / परालापना / परालायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः