कृदन्तरूपाणि - अनु + वि + ली + णिच् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविलीननम् / अनुविलापनम् / अनुविलायनम्
अनीयर्
अनुविलीननीयः / अनुविलापनीयः / अनुविलायनीयः - अनुविलीननीया / अनुविलापनीया / अनुविलायनीया
ण्वुल्
अनुविलीनकः / अनुविलापकः / अनुविलायकः - अनुविलीनिका / अनुविलापिका / अनुविलायिका
तुमुँन्
अनुविलीनयितुम् / अनुविलापयितुम् / अनुविलाययितुम्
तव्य
अनुविलीनयितव्यः / अनुविलापयितव्यः / अनुविलाययितव्यः - अनुविलीनयितव्या / अनुविलापयितव्या / अनुविलाययितव्या
तृच्
अनुविलीनयिता / अनुविलापयिता / अनुविलाययिता - अनुविलीनयित्री / अनुविलापयित्री / अनुविलाययित्री
ल्यप्
अनुविलीन्य / अनुविलाप्य / अनुविलाय्य
क्तवतुँ
अनुविलीनितवान् / अनुविलापितवान् / अनुविलायितवान् - अनुविलीनितवती / अनुविलापितवती / अनुविलायितवती
क्त
अनुविलीनितः / अनुविलापितः / अनुविलायितः - अनुविलीनिता / अनुविलापिता / अनुविलायिता
शतृँ
अनुविलीनयन् / अनुविलापयन् / अनुविलाययन् - अनुविलीनयन्ती / अनुविलापयन्ती / अनुविलाययन्ती
शानच्
अनुविलीनयमानः / अनुविलापयमानः / अनुविलाययमानः - अनुविलीनयमाना / अनुविलापयमाना / अनुविलाययमाना
यत्
अनुविलीन्यः / अनुविलाप्यः / अनुविलाय्यः - अनुविलीन्या / अनुविलाप्या / अनुविलाय्या
अच्
अनुविलीनः / अनुविलापः / अनुविलायः - अनुविलीना - अनुविलापा - अनुविलाया
युच्
अनुविलीनना / अनुविलापना / अनुविलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः