कृदन्तरूपाणि - अनु + वि + ली + यङ्लुक् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुविलेलानम् / अनुविलेलयनम्
अनीयर्
अनुविलेलानीयः / अनुविलेलयनीयः - अनुविलेलानीया / अनुविलेलयनीया
ण्वुल्
अनुविलेलायकः - अनुविलेलायिका
तुमुँन्
अनुविलेलितुम् / अनुविलेलयितुम्
तव्य
अनुविलेलितव्यः / अनुविलेलयितव्यः - अनुविलेलितव्या / अनुविलेलयितव्या
तृच्
अनुविलेलिता / अनुविलेलयिता - अनुविलेलित्री / अनुविलेलयित्री
ल्यप्
अनुविलेलाय / अनुविलेलीय
क्तवतुँ
अनुविलेल्यितवान् - अनुविलेल्यितवती
क्त
अनुविलेल्यितः - अनुविलेल्यिता
शतृँ
अनुविलेल्यन् - अनुविलेल्यती
यत्
अनुविलेलेयः - अनुविलेलेया
अच्
अनुविलेलाः / अनुविलेल्यः - अनुविलेला - अनुविलेल्या
अनुविलेला / अनुविलेलया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः