कृदन्तरूपाणि - परा + ली + यङ्लुक् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परालेलानम् / परालेलयनम्
अनीयर्
परालेलानीयः / परालेलयनीयः - परालेलानीया / परालेलयनीया
ण्वुल्
परालेलायकः - परालेलायिका
तुमुँन्
परालेलितुम् / परालेलयितुम्
तव्य
परालेलितव्यः / परालेलयितव्यः - परालेलितव्या / परालेलयितव्या
तृच्
परालेलिता / परालेलयिता - परालेलित्री / परालेलयित्री
ल्यप्
परालेलाय / परालेलीय
क्तवतुँ
परालेल्यितवान् - परालेल्यितवती
क्त
परालेल्यितः - परालेल्यिता
शतृँ
परालेल्यन् - परालेल्यती
यत्
परालेलेयः - परालेलेया
अच्
परालेलाः / परालेल्यः - परालेला - परालेल्या
परालेला / परालेलया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः