कृदन्तरूपाणि - निर् + ली + यङ्लुक् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लेलानम् / निर्लेलयनम्
अनीयर्
निर्लेलानीयः / निर्लेलयनीयः - निर्लेलानीया / निर्लेलयनीया
ण्वुल्
निर्लेलायकः - निर्लेलायिका
तुमुँन्
निर्लेलितुम् / निर्लेलयितुम्
तव्य
निर्लेलितव्यः / निर्लेलयितव्यः - निर्लेलितव्या / निर्लेलयितव्या
तृच्
निर्लेलिता / निर्लेलयिता - निर्लेलित्री / निर्लेलयित्री
ल्यप्
निर्लेलाय / निर्लेलीय
क्तवतुँ
निर्लेल्यितवान् - निर्लेल्यितवती
क्त
निर्लेल्यितः - निर्लेल्यिता
शतृँ
निर्लेल्यन् - निर्लेल्यती
यत्
निर्लेलेयः - निर्लेलेया
अच्
निर्लेलाः / निर्लेल्यः - निर्लेला - निर्लेल्या
निर्लेला / निर्लेलया


सनादि प्रत्ययाः

उपसर्गाः



अन्याः