कृदन्तरूपाणि - उप + ली + णिच् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलीननम् / उपलापनम् / उपलायनम्
अनीयर्
उपलीननीयः / उपलापनीयः / उपलायनीयः - उपलीननीया / उपलापनीया / उपलायनीया
ण्वुल्
उपलीनकः / उपलापकः / उपलायकः - उपलीनिका / उपलापिका / उपलायिका
तुमुँन्
उपलीनयितुम् / उपलापयितुम् / उपलाययितुम्
तव्य
उपलीनयितव्यः / उपलापयितव्यः / उपलाययितव्यः - उपलीनयितव्या / उपलापयितव्या / उपलाययितव्या
तृच्
उपलीनयिता / उपलापयिता / उपलाययिता - उपलीनयित्री / उपलापयित्री / उपलाययित्री
ल्यप्
उपलीन्य / उपलाप्य / उपलाय्य
क्तवतुँ
उपलीनितवान् / उपलापितवान् / उपलायितवान् - उपलीनितवती / उपलापितवती / उपलायितवती
क्त
उपलीनितः / उपलापितः / उपलायितः - उपलीनिता / उपलापिता / उपलायिता
शतृँ
उपलीनयन् / उपलापयन् / उपलाययन् - उपलीनयन्ती / उपलापयन्ती / उपलाययन्ती
शानच्
उपलीनयमानः / उपलापयमानः / उपलाययमानः - उपलीनयमाना / उपलापयमाना / उपलाययमाना
यत्
उपलीन्यः / उपलाप्यः / उपलाय्यः - उपलीन्या / उपलाप्या / उपलाय्या
अच्
उपलीनः / उपलापः / उपलायः - उपलीना - उपलापा - उपलाया
युच्
उपलीनना / उपलापना / उपलायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः