कृदन्तरूपाणि - ली + णिच् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लीननम् / लापनम् / लायनम्
अनीयर्
लीननीयः / लापनीयः / लायनीयः - लीननीया / लापनीया / लायनीया
ण्वुल्
लीनकः / लापकः / लायकः - लीनिका / लापिका / लायिका
तुमुँन्
लीनयितुम् / लापयितुम् / लाययितुम्
तव्य
लीनयितव्यः / लापयितव्यः / लाययितव्यः - लीनयितव्या / लापयितव्या / लाययितव्या
तृच्
लीनयिता / लापयिता / लाययिता - लीनयित्री / लापयित्री / लाययित्री
क्त्वा
लीनयित्वा / लापयित्वा / लाययित्वा
क्तवतुँ
लीनितवान् / लापितवान् / लायितवान् - लीनितवती / लापितवती / लायितवती
क्त
लीनितः / लापितः / लायितः - लीनिता / लापिता / लायिता
शतृँ
लीनयन् / लापयन् / लाययन् - लीनयन्ती / लापयन्ती / लाययन्ती
शानच्
लीनयमानः / लापयमानः / लाययमानः - लीनयमाना / लापयमाना / लाययमाना
यत्
लीन्यः / लाप्यः / लाय्यः - लीन्या / लाप्या / लाय्या
अच्
लीनः / लापः / लायः - लीना - लापा - लाया
युच्
लीनना / लापना / लायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः