कृदन्तरूपाणि - निस् + ली + णिच् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लीननम् / निर्लापनम् / निर्लायनम्
अनीयर्
निर्लीननीयः / निर्लापनीयः / निर्लायनीयः - निर्लीननीया / निर्लापनीया / निर्लायनीया
ण्वुल्
निर्लीनकः / निर्लापकः / निर्लायकः - निर्लीनिका / निर्लापिका / निर्लायिका
तुमुँन्
निर्लीनयितुम् / निर्लापयितुम् / निर्लाययितुम्
तव्य
निर्लीनयितव्यः / निर्लापयितव्यः / निर्लाययितव्यः - निर्लीनयितव्या / निर्लापयितव्या / निर्लाययितव्या
तृच्
निर्लीनयिता / निर्लापयिता / निर्लाययिता - निर्लीनयित्री / निर्लापयित्री / निर्लाययित्री
ल्यप्
निर्लीन्य / निर्लाप्य / निर्लाय्य
क्तवतुँ
निर्लीनितवान् / निर्लापितवान् / निर्लायितवान् - निर्लीनितवती / निर्लापितवती / निर्लायितवती
क्त
निर्लीनितः / निर्लापितः / निर्लायितः - निर्लीनिता / निर्लापिता / निर्लायिता
शतृँ
निर्लीनयन् / निर्लापयन् / निर्लाययन् - निर्लीनयन्ती / निर्लापयन्ती / निर्लाययन्ती
शानच्
निर्लीनयमानः / निर्लापयमानः / निर्लाययमानः - निर्लीनयमाना / निर्लापयमाना / निर्लाययमाना
यत्
निर्लीन्यः / निर्लाप्यः / निर्लाय्यः - निर्लीन्या / निर्लाप्या / निर्लाय्या
अच्
निर्लीनः / निर्लापः / निर्लायः - निर्लीना - निर्लापा - निर्लाया
युच्
निर्लीनना / निर्लापना / निर्लायना


सनादि प्रत्ययाः

उपसर्गाः



अन्याः