कृदन्तरूपाणि - निस् + ली + णिच्+सन् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्लिलीनयिषणम् / निर्लिलापयिषणम् / निर्लिलाययिषणम्
अनीयर्
निर्लिलीनयिषणीयः / निर्लिलापयिषणीयः / निर्लिलाययिषणीयः - निर्लिलीनयिषणीया / निर्लिलापयिषणीया / निर्लिलाययिषणीया
ण्वुल्
निर्लिलीनयिषकः / निर्लिलापयिषकः / निर्लिलाययिषकः - निर्लिलीनयिषिका / निर्लिलापयिषिका / निर्लिलाययिषिका
तुमुँन्
निर्लिलीनयिषितुम् / निर्लिलापयिषितुम् / निर्लिलाययिषितुम्
तव्य
निर्लिलीनयिषितव्यः / निर्लिलापयिषितव्यः / निर्लिलाययिषितव्यः - निर्लिलीनयिषितव्या / निर्लिलापयिषितव्या / निर्लिलाययिषितव्या
तृच्
निर्लिलीनयिषिता / निर्लिलापयिषिता / निर्लिलाययिषिता - निर्लिलीनयिषित्री / निर्लिलापयिषित्री / निर्लिलाययिषित्री
ल्यप्
निर्लिलीनयिष्य / निर्लिलापयिष्य / निर्लिलाययिष्य
क्तवतुँ
निर्लिलीनयिषितवान् / निर्लिलापयिषितवान् / निर्लिलाययिषितवान् - निर्लिलीनयिषितवती / निर्लिलापयिषितवती / निर्लिलाययिषितवती
क्त
निर्लिलीनयिषितः / निर्लिलापयिषितः / निर्लिलाययिषितः - निर्लिलीनयिषिता / निर्लिलापयिषिता / निर्लिलाययिषिता
शतृँ
निर्लिलीनयिषन् / निर्लिलापयिषन् / निर्लिलाययिषन् - निर्लिलीनयिषन्ती / निर्लिलापयिषन्ती / निर्लिलाययिषन्ती
शानच्
निर्लिलीनयिषमाणः / निर्लिलापयिषमाणः / निर्लिलाययिषमाणः - निर्लिलीनयिषमाणा / निर्लिलापयिषमाणा / निर्लिलाययिषमाणा
यत्
निर्लिलीनयिष्यः / निर्लिलापयिष्यः / निर्लिलाययिष्यः - निर्लिलीनयिष्या / निर्लिलापयिष्या / निर्लिलाययिष्या
अच्
निर्लिलीनयिषः / निर्लिलापयिषः / निर्लिलाययिषः - निर्लिलीनयिषा - निर्लिलापयिषा - निर्लिलाययिषा
घञ्
निर्लिलीनयिषः / निर्लिलापयिषः / निर्लिलाययिषः
निर्लिलीनयिषा / निर्लिलापयिषा / निर्लिलाययिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः