कृदन्तरूपाणि - ली + णिच्+सन् - लीङ् श्लेषणे - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलीनयिषणम् / लिलापयिषणम् / लिलाययिषणम्
अनीयर्
लिलीनयिषणीयः / लिलापयिषणीयः / लिलाययिषणीयः - लिलीनयिषणीया / लिलापयिषणीया / लिलाययिषणीया
ण्वुल्
लिलीनयिषकः / लिलापयिषकः / लिलाययिषकः - लिलीनयिषिका / लिलापयिषिका / लिलाययिषिका
तुमुँन्
लिलीनयिषितुम् / लिलापयिषितुम् / लिलाययिषितुम्
तव्य
लिलीनयिषितव्यः / लिलापयिषितव्यः / लिलाययिषितव्यः - लिलीनयिषितव्या / लिलापयिषितव्या / लिलाययिषितव्या
तृच्
लिलीनयिषिता / लिलापयिषिता / लिलाययिषिता - लिलीनयिषित्री / लिलापयिषित्री / लिलाययिषित्री
क्त्वा
लिलीनयिषित्वा / लिलापयिषित्वा / लिलाययिषित्वा
क्तवतुँ
लिलीनयिषितवान् / लिलापयिषितवान् / लिलाययिषितवान् - लिलीनयिषितवती / लिलापयिषितवती / लिलाययिषितवती
क्त
लिलीनयिषितः / लिलापयिषितः / लिलाययिषितः - लिलीनयिषिता / लिलापयिषिता / लिलाययिषिता
शतृँ
लिलीनयिषन् / लिलापयिषन् / लिलाययिषन् - लिलीनयिषन्ती / लिलापयिषन्ती / लिलाययिषन्ती
शानच्
लिलीनयिषमाणः / लिलापयिषमाणः / लिलाययिषमाणः - लिलीनयिषमाणा / लिलापयिषमाणा / लिलाययिषमाणा
यत्
लिलीनयिष्यः / लिलापयिष्यः / लिलाययिष्यः - लिलीनयिष्या / लिलापयिष्या / लिलाययिष्या
अच्
लिलीनयिषः / लिलापयिषः / लिलाययिषः - लिलीनयिषा - लिलापयिषा - लिलाययिषा
घञ्
लिलीनयिषः / लिलापयिषः / लिलाययिषः
लिलीनयिषा / लिलापयिषा / लिलाययिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः