कृदन्तरूपाणि - परा + रिख् + णिच्+सन् - रिखँ गत्यर्थः इत्यपि केचित् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारिरेखयिषणम्
अनीयर्
परारिरेखयिषणीयः - परारिरेखयिषणीया
ण्वुल्
परारिरेखयिषकः - परारिरेखयिषिका
तुमुँन्
परारिरेखयिषितुम्
तव्य
परारिरेखयिषितव्यः - परारिरेखयिषितव्या
तृच्
परारिरेखयिषिता - परारिरेखयिषित्री
ल्यप्
परारिरेखयिष्य
क्तवतुँ
परारिरेखयिषितवान् - परारिरेखयिषितवती
क्त
परारिरेखयिषितः - परारिरेखयिषिता
शतृँ
परारिरेखयिषन् - परारिरेखयिषन्ती
शानच्
परारिरेखयिषमाणः - परारिरेखयिषमाणा
यत्
परारिरेखयिष्यः - परारिरेखयिष्या
अच्
परारिरेखयिषः - परारिरेखयिषा
घञ्
परारिरेखयिषः
परारिरेखयिषा


सनादि प्रत्ययाः

उपसर्गाः